Sanskrit Segmenter Summary


Input: अहिंसाप्रिययोश् चैव गुरुलाघवम् उच्यताम्
Chunks: ahiṃsāpriyayoḥ caiva gurulāghavam ucyatām
Undo(112 Solutions)

ahisāpriyayo caiva gurulāghavam ucyatām 
ahiṃsā
priyayoḥ
ca
gurulāghavam
ucyatām
ahiṃsā
priyayoḥ
aiva
guru
lāghavam
ahim
priya
yoḥ
eva
guru
lāghavam
sa
yayoḥ
apriyayoḥ
apriya
āpri



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria